Chyawanprash Avleh

230.00425.00

This medicine mentioned in Charak samhita chikitsa- sthana. Generally doctors are prescribed this for general tonic, remove weakness, cough-cold, rejuvenator.Our acharays & Commentators says about this medicine is that,this is best tonic in Hemant and Shishir ritu that is winter season.

Compare
SKU: NHC204 Categories: , ,

Description

Reference :

(Ch.Chi)

Shlokas :

बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिर्बला ।
पर्ण्यश्चतस्रः पिप्पल्यः श्वदंष्ट्रा बृहतीद्वयम् ।।
शृङ्गी तामलकी द्राक्षा जीवन्ती पुष्करागुरु ।
अभया चामृता ऋद्धिर्जीवकर्षभकौ शटी ।।
मुस्तं पुनर्नवा मेदा सैला चन्दनमुत्पलम् पलम् ।
विदारी वृषमूलानि काकोली काकनासिका ।।
एषां पलोन्मितान् भागाञ्छतान्यामलकस्य च ।
पञ्च दद्यात्तदैकध्यं जलद्रोणे विपाचयेत् ।
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् ।
तच्चामलकमुद्धृत्य निष्कुलं तैलसर्पिषोः ।।
पलद्वादशके भृष्ट्वा दत्त्वा चार्धतुलां भिषक् ।
मत्स्यण्डिकायाः पूताया लेहवत्साधु साधयेत् ।।
षट्पलं मधुनश्चात्र सिद्धशीते प्रदापयेत् ।
चतुष्पलं तुगाक्षीर्याः पिप्पलीद्विपलं तथा ।।
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात् ।
इत्ययं च्यवनप्राशः परमुक्तो रसायनः ।।
कासश्वासहरश्चैव विशेषेणोपदिश्यते ।
क्षीणक्षतानां वृद्धानां बालानां चाङ्गवर्धनः ।।
स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम्।
पिपासां मूत्रशुक्रस्थान् दोषांश्चाप्यपकर्षति ।।
अस्य मात्रां प्रयुञ्जीत योपरुन्ध्यान्न भोजनम्।
अस्य प्रयोगाच्च्यवनः सुवृद्धोऽभूत् पुनर्युवा ।।
मेघां स्मृर्ति कान्तिमनामयत्वमायुः प्रकर्ष बलमिन्द्रियाणाम्।
स्रीषु प्रहर्ष परमग्निवृद्धि वर्णप्रसादं पवनानुलोम्यम् ।।
रसायनस्यास्य नरः प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात्।
जराकृतं रूपमपास्य सर्व बिभर्ति रूपं नवयौवनस्य ।।

Ingredients :

Active Ingredients (Kashay Dravya):

  • Bilva – 1% w/w
  • Agnimanth – 1% w/w
  • Syonak – 1% w/w
  • Gambhari – 1% w/w
  • Patala – 1% w/w
  • Bala – 1% w/w
  • Salparni – 1% w/w
  • Prusthparni – 1% w/w
  • Mrudgaparni – 1% w/w
  • Mashparni – 1% w/w
  • Pippali – 1% w/w
  • Gokshur – 1% w/w
  • Bruhati – 1% w/w
  • Kantkari – 1% w/w
  • Karkatshringi – 1% w/w
  • Bhoiamali – 1% w/w
  • Draksha – 1% w/w
  • Jivanti – 1% w/w
  • Pushkarmool – 1% w/w
  • Agaru – 1% w/w
  • Haritaki – 1% w/w
  • Guduchi – 1% w/w
  • Rhuddhi – 1% w/w
  • Jivak – 1% w/w
  • Rhushbhak – 1% w/w
  • Sati – 1% w/w
  • Musta – 1% w/w
  • Punarnava – 1% w/w
  • Meda – 1% w/w
  • Elaichi – 1% w/w
  • Chandan – 1% w/w
  • Utpala – 1% w/w
  • Vidarikand – 1% w/w
  • Vasa – 1% w/w
  • Kakoli – 1% w/w
  • Kakanasika – 1% w/w
  • Amala – 500 nos.
  • Water – 256% v/w (reduced to 64% v/w)

Made Siddha With:

  • Goghrut – 6% w/w
  • Tila taila – 6% w/w
  • Sarkara – 50% w/v
  • Madhu – 6% w/w

Powder:

  • Vanshlochan – 4% w/w
  • Pippali – 2% w/w
  • Tvak – 1% w/w
  • Elaichi – 1% w/w
  • Tejpatra – 1% w/w
  • Nagkesar – 1% w/w

Indications :

General tonic, removes weakness, rejuvenator

Dosage :

1/2 tsp once or twice a day or as directed by physician.

Adverse effect :

This medicine should be avoided without any prescription or without any Vaidya’s guidance.

Precautions and warnings :

There is no data found that it is harmful in pregnancy and breastfeeding. Also safe in children in lesser dose.

About medicine :

This medicine is mentioned in Charak Samhita Chikitsa Sthan. Generally, doctors prescribe this as a general tonic to remove weakness and as a rejuvenator. Our acharyas and commentators mention this is the best tonic to be taken during Hemant and Shishir ritu (winter season).

Additional information

Pack

500 Gm, 1 Kg

Reviews

There are no reviews yet.

Be the first to review “Chyawanprash Avleh”

Your email address will not be published. Required fields are marked *