Description
Reference:
(Bh.R)
Shloka:
हिङ्गुलसम्भवं सूतं गन्धकं टङ्गणं तथा। ताम्र वङ्गं माक्षिकञ्च सैन्धवं मरिचं तथा ॥१०४३॥
सर्म सर्व समाहृत्य द्विगुणं स्वर्णभस्मकम्। तदर्द्ध कान्तलौहञ्च रौप्यभस्मापि तत्समम् ॥१०४४॥
एतत्सर्व विचूर्णाथ भावयेत्कनकद्रवैः । शेफालीदलजैश्चापि दशमूलरसेन च ॥१०४५॥
किराततिक्तकक्वाथैस्त्रिवारं साधयेत्सुधीः । भावयित्वा ततः कार्या गुञ्जाद्वयमिता वटी ॥१०४६॥
अनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम् । जीर्णज्वरं महाघोरं चिरकालसमुद्भवम् ॥१०४७॥
ज्वरमष्टविधं हन्ति साध्यासाध्यमथापि वा। पृथग्दोषांश्च विविधान् समस्तान् विषमज्वरान् ॥१०४८॥
मेदोगतं मांसगतमस्थिमज्जगतं तथा । अन्तर्गतं महाघोरं बहिःस्थञ्च विशेषतः ॥१०४९॥
नानादोषोद्भवञ्चैव ज्वरं शुक्रगतं तथा। निखिलं ज्वरनामानं हन्ति श्रीशिवनिर्मितः ॥१०५०॥
Ingredients:
- Hingulotth Parad – 10.5 mg
- Shuddha Gandhak – 10.5 mg
- Shuddha Sohaga – 10.5 mg
- Tamra Bhasma – 10.5 mg
- Bang Bhasma – 10.5 mg
- Suvarn Makshik Bhasma – 10.5 mg
- Sindhav – 10.5 mg
- Marich – 10.5 mg
- Suvarna Bhasma – 21 mg
- Kantloh Bhasma – 10.5 mg
- Rajat Bhasma – 10.5 mg
- Bhavana Dravya: Dhaturpatra Q.S ml, Nirgundi Patra Q.S ml
Indication:
Useful in chronic fever, all types of fever
Dosage:
1 to 2 tablets once or twice a day or as directed by physician.
Available pack:
10 tab, 20 tab, 30 tab, 50 tab, 100 tab, 500 tab
Adverse effects:
This medicine should be avoided without any prescription or without any Vaidya’s guideline.
Precautions and warnings:
Taken under medical supervision only.
About medicine:
This medicine is mentioned in the Bhaishajya Ratnavali book. Generally, doctors prescribe this medicine
for treating chronic fever of any type. It may be prescribed in conditions such as
malaria, dengue, chikungunya, or viral fever, under Vaidya’s guidance.
Our acharyas and commentators mention that this medicine shows miraculous results
in Dhatugata Jwara (fever affecting deeper tissues). There are references that suggest
this medicine is known as “Shiv Nirmitta” (divine formulation by Lord Shiva).
Reviews
There are no reviews yet.