Description
Reference:
(R.Y.S)
Shloka:
पर्ल धज्ञाम्रचूर्णस्य तदयं गन्धकं भवेत् । तदर्द्ध बङ्गभस्माऽपि तवद्धं पारदं तथा ॥ ११०६ ॥
तत्समं हरितालञ्च तदर्भ ताम्रभस्मकम् । रससाम्येन फर्पूरं जातीकोपफले तथा ॥ ११०७ ॥
वृद्धदारकवीजञ्च वीजं स्वर्णफलस्य च। प्रत्येकं फार्षिकं भागं मृतस्वर्णञ्च शाणिकम् ॥ ११०८ ॥
निप्पिप्य यटिका फार्या द्विगुञ्जफलमानतः । निहन्ति सनिपातोत्थानादान्धोरान् सुदारुणान् ॥ ११०९ ॥
गलोत्थानश्ववृद्धिञ्च तथाऽतीसारमेव च । कुष्ठमेकादशविधं प्रमेहान्विशर्ति तथा ॥ १११० ॥
श्रीपदं फफयातोत्थं चिरजं कुलर्ज तथा । नाडीवणं यणं घोरं गुदरोर्ग भगन्दरम् ॥ १११२ ॥
कासपीनसयक्ष्मार्शः स्थौल्यदॉर्गन्ध्यरतनुत । आमवात सर्वग्रूपं जिहास्तम्भं गलग्रहम् ॥ १११२ ॥
उदरं कर्णनासाक्षिमुखंवैरस्यमेव च । सर्वशूले शिरः शूलं स्त्रीरोगञ्च विनाशयेत् ॥ १११३ ॥
वटिकां प्रातरेकैकां मांसं पिष्टं पयो दधि ॥ १११५ ॥
वारिभक्त सुरासीधुसेवनात्कामरूपधृक् । वृद्धोऽपि तरणस्पर्दी न च शुकक्षयो भवेत् ॥१६३०० ॥
Ingredients:
- Vajrabhrak Bhasma – 34.1 mg
- Shuddha Gandhak – 17 mg
- Bang Bhasma – 8.5 mg
- Shuddha Parad – 5.7 mg
- Shuddha Hartal – 5.7 mg
- Tamra Bhasma – 5.7 mg
- Kapoor – 11.4 mg
- Javantri – 8.5 mg
- Jatiphal – 8.5 mg
- Vruddhadaru – 8.5 mg
- Shuddha Dhatura – 8.5 mg
- Suvarn Bhasma – 2.8 mg
- Bhavana Dravya: Nagarvel Pan Q.S ml
- Excipient: Gum Acacia Q.S mg
Indication:
Chronic cough and cold, diabetes, skin diseases, general debility.
Dosage:
1 to 2 tablets once or twice in a day or as directed by physician.
Available pack:
10 tab, 20 tab, 30 tab, 50 tab, 100 tab, 500 tab
Adverse effect:
This medicine should be avoided without any prescription or without any Vaidya’s guideline.
Precautions and warnings:
Taken under medical supervision only.
About medicine:
This formulation is referenced in the Rasayog Sagar text. It is widely recommended by Ayurvedic practitioners
for conditions like chronic cough, cold, general debility, and skin disorders. As per classical Ayurvedic commentaries,
this medicine is particularly effective in kaphaja disorders and is known to manage
chronic rhinitis, respiratory issues, and weakness.
With proper supervision, it provides holistic relief in diseases caused by deranged kapha and vata doshas.
Reviews
There are no reviews yet.