Description
Reference:
(R.Sa.S)
Shloka:
पृथग्ट्रौ हाटकं चन्द्रं त्रयो बङ्गाहिकान्तजम् । चत्वारः सूतमश्रे’च प्रवालं मौक्तिकं तथा ॥
भाबना गब्यदुग्वेक्षुवासाश्रीद्विजलैर्निशा । मोचकन्दरसैः सप्त क्रमाद्भाव्यं पृथक्पृथक् ॥
शतपत्ररसेनैव मालत्याः कुसुमैस्तथा । पश्चान्मृगमदैर्भाव्यः सुसिद्धो रसराद् भवेत् ॥
कुसुमाकर विख्यातोः वसन्तपदपूर्वकः । बल्लद्वयमितः सेव्यः सिताज्यमधुसंयुतः ॥
बलिपलितहृन्मेध्यः कामदः सुखदः सदा । मेहम्नः पुष्टिदः श्रेष्ठः परं दृष्यो रसायनम् ॥
आयुर्बुद्धिकरं पुंसां प्रजाजननमुत्तमम् । क्षयकासतृपोन्मादश्वासरक्तविषार्तिजित् ॥
सिताचन्दनसंयुक्तमम्लपित्तादिरोगजित् । शुक्लप।०६। मयाऽशूलान्मूत्राघाताश्मरी हरेत् ॥
योगवाहि त्विदं सेव्यं कान्तिश्रीबलवर्धनम् । सुसात्म्यमिष्टभाजी च रमयेत्प्रमदां शतम् ॥
मदनं मदयेन्मदमुज्ज्वलय- न्ममदानिवहानतिविश्डलयन् ।
सुरतैः सुखदैर्गतिविच्यवनै- र्भवसारजुषामयमेव सुहृत् ॥
Ingredients:
- Hirak Bhasma – 10.5 mg
- Suvarn Bhasma – 10.5 mg
- Rajat Bhasma – 10.5 mg
- Tikshnaloh Bhasma – 10.5 mg
- Abhrak Bhasma – 42 mg
- Ras Sindoor – 42 mg
- Bhavana Dravya: Ghritkumari – Q.S. ml
- Excipients: Gum Acacia – Q.S. mg
Indication:
General tonic, strength, heart tonic, immunity
Dosage:
1 to 2 tablets, once or twice a day, or as directed by a physician.
Available Pack:
10 tab, 20 tab, 30 tab, 50 tab, 100 tab, 500 tab
Adverse Effects:
This medicine should be avoided without a prescription or without a vaidya’s guidance.
Precautions and Warnings:
To be taken under medical supervision only.
About the Medicine:
This formulation is described in the Ras Saar Sangrah. It is commonly prescribed as a general health tonic, to improve strength, stamina, heart health, and immunity. According to Ayurvedic scholars, this medicine is considered powerful and effective in treating a wide range of conditions — from common ailments to chronic diseases.
Reviews
There are no reviews yet.