Makardhwaj Vati (S.Y.) (125 mg)

480.0018,950.00

This medicine is mentioned in Bhaishya Ratnavati book. Generally doctors are prescribed this medicine for enhance sexual power , semen quality, premature ejaculation. Used under medical supervision only. Our acharyas & commentators says about this medicine is that it is usesd Rasayan(Rejuvenator) and vajikaran (Aphrodisiac). For better results it is given with betel leaf,
milk , honey.

Compare
SKU: NHC091 Category:

Description

Reference:

(Bh.R)

Shloka:

स्वर्णादष्टगुणं सूतं मर्दयेत् त्रिकगन्धकम् । रक्तकार्पासकुसुमैः कुमार्यद्भिर्विमर्दयेत् ।। २३७ ।।
शुष्कं काचघटीरुद्धं वालुकायन्त्रर्ग हठात् । पक्वं कुर्याद्रसेन्द्रं तन्नवार्ककिरणोपमम् ।। २३८ ।।
भागोऽस्य भागाश्चत्वारः कर्पूरस्य सुशोभनाः । लवङ्ग मरिचं जातीफलं कर्पूरमात्रया।। २३९ ।।
मेलयेद् मृगनाभिञ्च गद्याणकमितं ततः। श्लक्ष्णपिष्टो रसो नाम जायते मकरध्वजः ।। २४० ।।
वल्लं वल्लद्वयं वाथ ताम्बूलीदलसंयुतम् । भक्षयेन्मधुरं स्निग्धं मृदुमांसमवातलम् ।। २४१ ।।
शृतशीतं सितायुक्तं दुग्धं गोभवमाज्यकम्। मध्वाद्यं मिष्टमपरं मद्यानि विविधानि च।। २४२ ।।
करोत्यग्निबलं पुंसां वलीपलितनाशनम् । मेघायुः कान्तिजननः कामोद्दीपनकृन्महान् ।। २४३ ।।
अभ्यासात्साधकः स्त्रीणां शतं जयति नित्यशः ।। २४५ ।।
रतिकाले रतान्ते च पुनः सेव्यो रसोत्तमः ।। २४४ ।।
मानहानि करोत्यासां प्रमदानां सुनिश्चितः । कृत्रिमं स्थावरविषं जङ्गमं वर्षवारि वर्षवारि च ।। २४
न विकाराय भवति साधकानाञ्च वत्सरात्। मृत्युञ्जयो यथाभ्यासान्मृत्युं जयति देहिनाम्। तथायं साधकेन्द्रस्य जरामरणनाशनः ।। २४६ ।।

(भैषज्यरत्नावली, वाजीकरणाधिकार, २३७–२४६)

Ingredients:

  • Shuddha Suvarn – 3.8 mg
  • Shuddha Parad – 30.4 mg
  • Shuddha Gandhak – 91.2 mg
  • Bhavana Dravya: Rakt Karpasa Svaras Q.S ml, Kumari Svaras Q.S ml
  • Excipient: Gum Acacia Q.S mg

Indication:

Useful in enhancing sexual power and semen quality.

Dosage:

1 to 2 tablets once or twice in a day or as directed by physician.

Available pack:

10 tab, 20 tab, 30 tab, 50 tab, 100 tab, 500 tab

Adverse effect:

This medicine should be avoided without any prescription or without any Vaidya’s guideline.

Precautions and warnings:

Taken under medical supervision only.

About medicine:

This formulation is mentioned in the Bhaishajya Ratnavali under the Vajikaranadhikar. It is commonly prescribed by Ayurvedic physicians to improve sexual strength, semen quality, and to manage conditions like premature ejaculation. Traditional Ayurvedic texts classify it as a powerful Rasayan (rejuvenator) and Vajikaran (aphrodisiac) medicine. For enhanced effect, it is often advised to be taken along with betel leaf, milk, and honey.

Additional information

Pack

10 Tab, 20 Tab, 30 Tab, 50 Tab, 100 Tab, 500 Tab

Reviews

There are no reviews yet.

Be the first to review “Makardhwaj Vati (S.Y.) (125 mg)”

Your email address will not be published. Required fields are marked *